गुरुवार, 30 नवंबर 2023

(दुर्गा मंत्र) MANGLACHARAN

वक्र तुंड महाकाय, सूर्य कोटि समप्रभ:।
निर्विघ्नं कुरु मे देव शुभ कार्येषु सर्वदा ॥

गजाननं भूतगणादिसेवितं कपित्थजम्बूफलचारु भक्षणम्ं ।
उमासुतं शोकविनाशकारकं नमामि विघ्नेश्वरपादपङ्कजम् ॥

प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् ।
भक्तावासं स्मरेन्नित्यं आयुःकामार्थसिद्धये ॥

वर्णानामर्थसंघानां रसानां छन्दसामपि ।

मङ्गलानां च कर्त्तारौ वन्दे वाणीविनायकौ ॥

 भावार्थ :

गुरुर्ब्रह्मा ग्रुरुर्विष्णुः गुरुर्देवो महेश्वरः ।

 गुरुः साक्षात् परं ब्रह्म तस्मै श्री गुरवे नमः ॥


सर्वमङ्गलमङ्गल्ये शिवे सर्वार्थसाधिके। 

शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते ॥

 जयन्ती मङ्गला काली भद्रकाली कपालिनी ।

 दुर्गा क्षमा शिवा धात्री स्वाहा स्वधा नमोऽस्तु ते ॥

सरस्वति महाभागे विद्ये कमललोचने ।

 विद्यारूपे विशालाक्षि विद्यां देहि नमोऽस्तु ते ॥


बुद्धिं देहि यशो देहि कवित्वं देहि देहि मे ।

 मूढत्वं च हरेद्देवि त्राहि मां शरणागतम् ॥

जडानां जडतां हन्ति भक्तानां भक्तवत्सला ।

 मूढ़ता हर मे देवि त्राहि मां शरणागतम् ॥

देहि सौभाग्यमारोग्यं देहि मे परमं सुखम्। 

रूपं देहि जयं देहि यशो देहि द्विषो जहि॥

या देवी सर्वभूतेषु बुद्धिरूपेण संस्थिता । 

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥

या कुंदेंदुतुषारहार धवला, या शुभ्र वस्त्रावृता ।

 या वीणावरदण्डमंडितकरा, या श्वेतपद्मासना ॥ 

या ब्रह्माच्युतशंकरप्रभ्रृतिभिर्देवै: सदा वन्दिता ।

 सा मां पातु सरस्वती भगवती निःशेष जाड्यापहा ॥

शुक्लां ब्रह्मविचारसारपरमामाद्यां जगद्व्यापिनीं । 

वीणा-पुस्तक-धारिणीमभयदां जाड्यान्धाकारापाहां ॥

 हस्ते स्फाटिक मालिकां विदधतीं पद्मासने संस्थिताम । 

वन्दे तां परमेश्वरीं भगवतीं बुद्धिप्रदां शारदां ॥


देवि प्रपन्नार्तिहरे प्रसीद प्रसीद मातर्जगतोऽखिलस्य । 

प्रसीद विश्वेश्वरि पाहि विश्वं त्वमीश्वरी देवि चराचरस्य ॥

नमस्तेस्तु महामायें श्रीपीठे सुरपूजिते ।

 शंख्चक्ररादाह्स्ते महालक्ष्मी नमस्तु ते ॥

सिद्धिबुद्धिप्रदे देवि भुक्तिमुक्तिप्रदायिनि ।

 मन्त्रपूते सदा देवि महालक्ष्मि नमोऽस्तु ते ॥


कुकर्मी कुसङ्गी कुबुद्धि: कुदासः

 कुलाचारहीन: कदाचारलीन: |

 कुदृष्टि: कुवाक्यप्रबन्धः सदाहं 

गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥


वसुदेवसुतं देवं कंसचाणूरमर्दनम् ।

 देवकी परमानन्दं कृष्णं वन्दे जगद्गुरुम् ॥

वृन्दावनेश्वरी राधा कृष्णो वृन्दावनेश्वरः। 

जीवनेन धने नित्यं राधाकृष्णगतिर्मम ॥

 भावार्थ :


शुभं करोति कल्याणं आरोग्यं धनसंपद: ।

 शत्रुबुध्दिविनाशाय दीपजोतिर्नामोस्तुते ॥

ॐ असतो मा सद्गमय तमसो मा ज्योतिर्गमय, मॄत्योर्मा अमॄतं गमय ॥

ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् 

उर्वारुकमिव बन्धनान् मृत्योर्मुक्षीय मामृतात् ॥



 भावार्थ :

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें