SHLOK लेबलों वाले संदेश दिखाए जा रहे हैं. सभी संदेश दिखाएं
SHLOK लेबलों वाले संदेश दिखाए जा रहे हैं. सभी संदेश दिखाएं

सोमवार, 1 जनवरी 2024

शिव मंत्रों का संग्रह

 शिव मंत्रों का संग्रह

******************

ॐ चंद्रमौलेश्वर नम:।।

ॐ नमः शिवाय।

ॐ नमो भगवते रूद्राय |

ॐ नमः शिवाय व्योमकेश्वराय”

“ॐ हं हं सह:”

ॐ नमः शिवाय शान्ताय”

ॐ शंकराय नमः”

“ॐ पार्वतीपतये नमः”

ॐ अघोराय नम:, ॐ शर्वाय नम:, ॐ विरूपाक्षाय नम:, ॐ विश्वरूपिणे नम:,

ॐ त्र्यम्बकाय नम:, ॐ कपर्दिने नम:, ॐ भैरवाय नम:,

ॐ शूलपाणये नम:, ॐ ईशानाय नम:, ॐ महेश्वराय नम:

ॐ ह्रीं ह्रौं नमः शिवाय।। ॐ तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात्॥

शिव शंकर जी का शाबर मंत्र -

 शंकर शंकर काशी के बासी अरज हमारी दरश दिखाओ गौरा संग आओ दोनों सुत संग लावो ,

 दलिद्र काटो रोग काटो शत्रु नाशो भण्डार भरो न करो तो तोको राजाराम की दुहाई 

******************************************

कर्पूरगौरं करुणावतारं संसार सारं भुजगेन्द्रहारम

सदा वसन्तं हृदयारविन्दे भवन भवानीसहितं नमामि।


ॐकारं बिंदुसंयुक्तं नित्यं ध्यायंति योगिनः।

कामदं मोक्षदं चैव ॐकाराय नमो नमः।।


ॐ सूर्यचन्द्राग्निनेत्राय नमः कैलासवासिने ।

सच्चिदानन्दरूपाय प्रमथेशाय मङ्गलम् ॥


वन्दे देवम उमापतिमं सुरगुरुं वन्दे जगात्कारानाम,

वन्दे पन्नगभूषणं मृग्धरमं वन्दे पशुनां पतिम् .

वन्दे सूर्या शशांक वह्रींनयन वन्दे मुकुन्द प्रियम

वन्दे भक्तजनाच्क्ष्यम च वरदम् वन्दे शिवम् शंकरम्।


नमस्ते नमस्ते विभो विश्वमूर्ते नमस्ते नमस्ते चिदानन्दमूर्ते।

नमस्ते नमस्ते तपोयोगगम्य नमस्ते नमस्ते श्रुतिज्ञानगम्।।


कर्चरणकृतं वा कायजं कर्मजं वा श्रवणन्यांजं वा मांससं वा पराधम |

विहितं विहितं वा सर्व मेतत् क्षमास्व जय जय करुणाअबधे श्री महादेव शम्भो ||


ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् ।

उर्वारुकमिव बन्धनान् मृत्योर्मुक्षीय मामृतात् ॥


 "मृत्युंजय रुद्राय  नीलकंठाय शंभवे 

अमृतेशाय सर्वाय महादेवाय ते नमः"


नमस्ते भगवान रुद्र भास्करामित तेजसे।

नमो भवाय देवाय रसायाम्बुमयात्मने।।


आदित्य सोम वरुणानिलसेविताय यज्ञाग्निहोत्रवरधूमनिकेतनाय।

ऋक्सामवेदमुनिभि: स्तुतिसंयुताय गोपाय गोपनमिताय नम: शिवाय।।


अवन्तिकायां विहितावतारं मुक्तिप्रदानाय च सज्जनानाम्।

अकालमृत्यो: परिरक्षणार्थं वन्दे महाकालमहासुरेशम्।।


मन्दाकिनीसलिलचन्दनचर्चिताय नन्दीश्वरप्रमथनाथमहेश्वराय।

मन्दारपुष्पबहुपुष्पसुपूजिताय तस्मै मकाराय नम: शिवाय।।


लम्बत्स पिङ्गल जटा मुकुटोत्कटाय दंष्ट्राकरालविकटोत्कटभैरवाय।

व्याघ्राजिनाम्बरधराय मनोहराय त्रिलोकनाथनमिताय नम: शिवाय।।


सदुपायकथास्वपण्डितो हृदये दु:खशरेण खण्डित:।

शशिखण्डमण्डनं शरणं यामि शरण्यमीरम्।


देवगणार्चितसेवितलिंगम् भावैर्भक्तिभिरेव च लिंगम्।

दिनकरकोटिप्रभाकरलिंगम् तत्प्रणमामि सदाशिवलिंगम्।।


देवमुनिप्रवरार्चितलिंगम् कामदहं करुणाकरलिंगम्।

रावणदर्पविनाशनलिंगम् तत्प्रणमामि सदाशिवलिंगम्।।


करचरण कृतं वा क्कायजं कर्मजं वा

श्रवणनयनजं वा मानसं वापराधम्।

विहितम विहितं वा सर्वमे तत्क्षमस्व

जय जय करुणाब्धे श्रीमहादेव शम्भो।।


श्वेतदेहाय रुद्राय श्वेतगंगाधराय च।

श्वेतभस्माङ्गरागाय श्वेतस्वरूपिणे नमः।।

***************************

श्री सदाशिव ध्यान

ऊं डिं डिं डिंकत डिम्ब डिम्ब डमरु,पाणौ सदा यस्य वै ।

फुं फुं फुंकत सर्पजाल हृदयं,घं घं च घण्टा रवम् ॥

वं वं वंकत वम्ब वम्ब वहनं,कारुण्य पुण्यात् परम्॥

भं भं भंकत भम्ब भम्ब नयनं,ध्यायेत् शिवं शंकरम्॥

यावत् तोय धरा धरा धर धरा ,धारा धरा भूधरा।।

यावत् चारू सुचारू चारू चमरं, चामीकरं चामरं।।

यावत् रावण राम राम रमणं, रामायणे श्रुयताम्।

तावत् भोग विभोग भोगमतुलम् यो गायते नित्यस:॥

यस्याग्रे द्राट द्राट द्रुट द्रुट ममलं ,टंट टंट टंटटम् ।

तैलं तैलं तु तैलं खुखु खुखु खुखुमं ,खंख खंख सखंखम्॥

डंस  डंस डुडंस डुहि चकितं, भूपकं भूय नालम्।।

ध्यायस्ते विप्रगाहे सवसति सवलः पातु वः चंद्रचूडः॥

गात्रं भस्मसितं सितं च हसितं हस्ते कपालं सितम्।।

खट्वांग च सितं सितश्च भृषभः, कर्णेसिते कुण्डले।।

गंगाफनेसिता जटापशुपतेश्चनद्रः सितो मुर्धनी॥

सो5यं सर्वसितो ददातु विभवं, पापक्षयं सर्वदा॥

******************************

नागेन्द्रहाराय त्रिलोचनाय भस्माङ्गरागाय महेश्वराय।

नित्याय शुद्धाय दिगम्बराय तस्मै नकाराय नम:शिवाय।।1।।

मंदाकिनीसलिलचन्दनचर्चिताय नन्दीश्वरप्रमथनाथ महेश्वराय।

मण्दारपुष्पबहुपुष्पसुपूजिताय तस्मै मकाराय नम:शिवाय।।2।।

शिवाय गौरीवदनाब्जवृन्दसूर्याय दक्षाध्वरनाशकाय।

श्रीनीलकण्ठाय बृषध्वजाय तस्मै शिकाराय नम:शिवाय।।3।।

वसिष्ठकुम्भोद्भवगौतमार्यमुनीन्द्रदेवार्चितशेखराय।

चन्द्रार्कवैश्वानरलोचनाय तस्मै वकाराय नम:शिवाय।।4।।

यक्षस्वरूपाय जटाधराय पिनाकहस्ताय सनातनाय।

दिव्याय देवाय दिगम्बराय तस्मै यकाराय नम:शिवाय।।5।।

पञ्चाक्षरिमदं पुण्यं य: पठेच्छिवसन्निधौ।

शिवलोकमवाप्नोति शिवेन सह मोदते।।6।।

**********************************

सौराष्ट्रे सोमनाथं च श्रिशैले मल्लिकार्जुनम्।

उज्जयिन्यां महाकालमोमकारममलेश्वरम्॥


परल्यां वैद्यनाथं च डाकिन्यां भीमशंकरम्।

सेतुबन्धे तु रामेशं नागेशं दारूकावने॥


वाराणस्यां तु विश्वेशं त्र्यंबकं गौतमी तटे।

हिमालये तु केदारं घुश्मेशं च शिवालये॥


एतानि ज्योतिर्लिंगानि सायं प्रात: पठेन्नर:।

सप्तजन्मकृतं पापं स्मरणेन विनश्यति॥


अन्यथा शरणम् नाऽस्ति, त्वमेव शरणम् मम्।

तस्मात्कारूण भावेन्, रक्ष माम् महेश्वर:॥

********************************

शिव आवाहन मंत्र

ॐ मृत्युंजय परेशान जगदाभयनाशन।

तव ध्यानेन देवेश मृत्युप्राप्नोति जीवती।।


वन्दे ईशान देवाय नमस्तस्मै पिनाकिने।


नमस्तस्मै भगवते कैलासाचल वासिने।

आदिमध्यांत रूपाय मृत्युनाशं करोतु मे।।


त्र्यंबकाय नमस्तुभ्यं पंचस्याय नमोनमः।

नमोब्रह्मेन्द्र रूपाय मृत्युनाशं करोतु मे।।

नमो दोर्दण्डचापाय मम मृत्युम् विनाशय।।



देवं मृत्युविनाशनं भयहरं साम्राज्य मुक्ति प्रदम्।

नमोर्धेन्दु स्वरूपाय नमो दिग्वसनाय च।

नमो भक्तार्ति हन्त्रे च मम मृत्युं विनाशय।।



अज्ञानान्धकनाशनं शुभकरं विध्यासु सौख्य प्रदम्।

नाना भूतगणान्वितं दिवि पदैः देवैः सदा सेवितम्।।

सर्व सर्वपति महेश्वर हरं मृत्युंजय भावये।।

************************************

लघुरुद्राभिषेक

ॐ सर्वदेवेभ्यो नम :

ॐ नमो भवाय शर्वाय रुद्राय वरदाय च।

पशुनां पतये नित्यं उग्राय च कपर्दिने॥1॥


महादेवाय भीमाय त्र्यंबकाय शिवाय च।

इशानाय मखन्घाय नमस्ते मखघाति ने॥2॥


कुमार गुरवे नित्यं नील ग्रीवाय वेधसे।

पिनाकिने हविष्याय सत्याय विभवे सदा।

विलोहिताय धूम्राय व्याधिने नपराजिते॥3॥


नित्यं नील शीखंडाय शूलिने दिव्य चक्षुषे।

हन्त्रे गोप्त्रे त्रिनेत्राय व्याधाय च सुरेतसे॥4॥


अचिंत्यायाम्बिकाभर्त्रे सर्व देवस्तुताय च।

वृषभध्वजाय मुंडाय जटिने ब्रह्मचारिणे॥5॥


तप्यमानाय सलिले ब्रह्मण्यायाजिताय च।

विश्र्वात्मने विश्र्वसृजे विश्र्वमावृत्य तिष्टते॥6॥


नमो नमस्ते सत्याय भूतानां प्रभवे नमः।

पंचवक्त्राय शर्वाय शंकाराय शिवाय च॥7॥


नमोस्तु वाचस्पतये प्रजानां पतये नमः।

नमो विश्र्वस्य पतये महतां पतये नमः॥8॥


नमः सहस्त्र शीर्षाय सहस्त्र भुज मन्यथे।

सहस्त्र नेत्र पादाय नमो संख्येय कर्मणे॥9॥


नमो हिरण्य वर्णाय हिरण्य क्वचाय च।

भक्तानुकंपिने नित्यं सिध्यतां नो वरः प्रभो॥10॥


एवं स्तुत्वा महादेवं वासुदेवः सहार्जुनः।

प्रसादयामास भवं तदा शस्त्रोप लब्धये॥11॥

॥ इति शुभम्॥



मंगलवार, 12 दिसंबर 2023

DHYAN MANTRA ॐॐॐॐॐदैनिक पूजन ध्यान मंत्र ॐॐॐॐॐ

 

ॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐ

 ॐ श्रीमन्महागणाधिपतये नमः । लक्ष्मीनारायणाभ्यां नमः ।

 उमा महेश्वराभ्यां नमः । वाणीहिरण्यगर्भाभ्यां नमः ।

 शचीपुरन्दराभ्यां नमः । मातृ-पितृ-चरणकमलेभ्यो नमः । 

इष्टदेवताभ्यो नमः । कुलदेवताभ्यो नमः । ग्रामदेवताभ्यो नमः । 

वास्तुदेवताभ्यो नमः । स्थानदेवताभ्यो नमः । सर्वेभ्यो देवेभ्यो नमः ।

 सर्वेभ्यो ब्राह्मणेभ्यो नमः ।

।।शिखा बंधन मंत्र।।
चिद्रूपिणि महामाये दिव्यतेजः समन्विते।
तिष्ठ देवि शिखामध्ये तेजोवृद्धि कुरुष्व मे।।

ॐ अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा ।

यः स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यंतरः शुचिः।।

ॐ गङ्गे च यमुने चैव गोदावरि सरस्वति ।

नर्मदे सिन्धु कावेरि जलेऽस्मिन् संनिधिं कुरु ॥

ॐ चन्दनस्य महत्पुण्यं पवित्रं पापनानम ।

आपदां हरते नित्यं लक्ष्मीः तिष्ठति सर्वदा ।।

गणनाथ सरस्वती रवि शुक्र बृहस्पतिन् ।
पञ्चैतानि स्मरेन्नित्यं वेदवाणी प्रवृत्तये ॥

आकाशात्पतितं तोयं यथा गच्छति सागरम् |

सर्वदेवनमस्कारः केशवं प्रति गच्छति ||

ॐ सिद्धि बुद्धिसहिताय श्रीमन्महागणाधिपतये नमः ।

ॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐ

“ऊँ गं गणपतये नमो नमः ।”

 वक्रतुंड महाकाय कोटिसूर्यसमप्रभ ।

                                               निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥


 गजाननं भूतगणादिसेवितं कपित्थजंबूफलचारुभक्षणम्‌ ।

उमासुतं शोकविनाशकारकं नमामि विघ्नेश्वरपादपङ्कजम्‌ ॥

सुमुखश्चैकदंतश्च कपिलो गजकर्णकः ।
लम्बोदरश्च विकटो विघ्ननाशो गणाधिपः ।
धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः ।
द्वादशैतानि नामानि यः पठेच्छृणुयादपि ।
विद्यारंभे विवाहे च प्रवेशे निर्गमे तथा ।
संग्रामे संकटे चैव विघ्नस्तस्य न जायते ॥

शुक्लाम्बरधरं देवं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥

ॐ गणानां त्वा गणपतिं हवामहे कविं कवीनामुपमश्रवस्तमम् ।
ज्येष्ठराजं ब्रह्मणाम् ब्रह्मणस्पत आ नः शृण्वन्नूतिभिःसीदसादनम्
ॐ महागणाधिपतये नमः ॥


 ॐ विघ्नेश्वराय वरदाय सुरप्रियाय लंबोदराय सकलाय जगद्धितायं।

नागाननाथ श्रुतियज्ञविभूषिताय गौरीसुताय गणनाथ नमो नमस्ते।।4


ॐगणानां त्वा गणपतिं हवामहे प्रियाणां त्वा प्रियपतिं हवामहे |

निधीनां त्वा निधिपतिं हवामहे वसो मम

 आहमजानि गर्भधमा त्वमजासि गर्भधम् ||6

ॐ गणानां त्वा गणपति गुंग हवामहे प्रियाणां त्वा प्रियपति गुंग  हवामहे निधीनां त्वा निधिपति गुंग  हवामहे वसो मम । आहमजानि गर्भधमा त्वमजासि गर्भधम् ॥ 23.19

ॐ गणेश ऋणं छिन्धि वरेण्यं हुं नमः फट्॥

ॐ नमो गणपतये कुबेर येकद्रिको फट स्वाहा

ॐ श्रीं गं सौभ्याय गणपतये वर वरद सर्वजनं में वशमानय स्वाहा।

ॐ ग्लौम गौरी पुत्र, वक्रतुंड, गणपति गुरू गणेश।

ग्लौम गणपति, ऋद्धि पति, सिद्धि पति। करों दूर क्लेश।।कुबेर गणेश मंत्र || 


 वर्णानामर्थसंघानां रसानां छन्दसामपि।

मङ्गलानां च कर्त्तारौ वन्दे वाणीविनायकौ।।

**********************************

विनायकं गुरुं भानु ब्रह्म विष्णु महेश्वर

सरस्वती प्रणम्यादौ सर्व कार्यार्थ सिद्धये
******************************************************

आदिशक्ति वंदना

ॐ भूर्भुव: स्व: ।

तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि ।

धियो यो न: प्रचोदयात् ॥ यजुर्वेद 36.3*7

ॐ अम्बे अम्बिके अम्बालिके नमानयति कश्चन ।
ससत्स्यकश्चकः सुभद्रिकां काम्पीलवासिनीं ।।

हेमद्रितनायां देवीं वरदां शङ्करप्रियां ।
लम्बोदरस्य जननीं गौरीं आवाह्याम्यहम् ।।

त्वाम् वैष्णवी शक्तिरनन्तवीर्यः
विश्वस्य वीजं परिमासि माया
संमोहितं देवी समस्तमेतद
त्वम् वै प्रसन्ना भुवि मुक्ति हेतु

ॐ सर्वमंगल मांगल्ये शिवे सर्वार्थ साधिके।

शरण्ये त्र्यंबके गौरी नारायणि नमोऽस्तुते।।8


ॐ जयन्ती मङ्गला काली भद्रकाली कपालिनी। 

दुर्गा क्षमा शिवा धात्री स्वाहा स्वधा नमोऽस्तु ते।9

गौरी पद्मा शची मेधा, सावित्री विजया जया ।
देवसेना स्वधा स्वाहा, मातरो लोकमातरः॥

धृतिः पुष्टिस्तथा तुष्टिः, आत्मनः कुलदेवता ।
गणेशेनाधिका ह्येता, वृद्धौ पूज्याश्च षोडश॥


 ॐ देहि सौभाग्यमारोग्यं देहि मे परमं सुखम्।

रुपं देहि जयं देहि यशो देहि द्विषो जहि॥10


 ॐ देवि प्रपन्नार्तिहरे प्रसीद प्रसीद मातर्जगतोऽखिलस्य ।

प्रसीद विश्‍वेश्‍वरि पाहि विश्‍वं त्वमीश्‍वरी देवि चराचरस्य ॥11


ॐ या देवी सर्वभूतेषु शक्ति-रूपेण संस्थिता 

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥12


ॐ माता च पार्वती देवी पिता देवो महेश्वर:

बान्धवा: शिवभक्ताश्च, स्वदेशो भुवनत्रयम ॥13

***************************

  1. ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद। श्रीं ह्रीं श्रीं महालक्ष्मयै नमः।"

  2. "ॐ ह्रीं श्रीं लक्ष्मीभयो नमः।"

  3. "ऐं ह्रीं श्रीं क्लीं कमले कमलालये प्रसीद प्रसीद। ऐं ह्रीं श्रीं क्लीं महालक्ष्मयै नमः।"

या देवी सर्वभूतेषु लक्ष्मी रूपेण संस्थिता | 

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || 14

महालक्ष्मी नमस्तुभ्यं, नमस्तुभ्यं सुरेश्वरि ।
हरि प्रिये नमस्तुभ्यं, नमस्तुभ्यं दया निधे ।।
पद्मालये नमस्तुभ्यं नमस्तुभ्यं च सर्वदे ।
सर्व भूत हितार्थाय, वसु सृष्टिं सदा कुरुं ।।

नमस्तेस्तु महामाये श्रीपीठे सुरपूजिते |

शंखचक्रगदाहस्ते महालक्ष्मी नमोस्तुते || 15

ॐ ह्रीं श्रीं लक्ष्मीभयो नमः॥

 ॐ सर्वाबाधा विनिर्मुक्तो, धन धान्यः सुतान्वितः।

 मनुष्यो मत्प्रसादेन भविष्यति न संशयः ॐ ||16


 ॐ विष्णुपत्नीं क्षमां देवीं माधवीं माधवप्रियाम्।

लक्ष्मीं प्रियसखीं भूमिं नमाम्यच्युतवल्लभाम् ॥17


त्रैलोक्य पूजिते देवि कमले विष्णु वल्लभे।

यथा त्वमचला कृष्णे तथा भव मयि स्थिरां॥18


कमला चंचला लक्ष्मीश्चला भूति हरिप्रिया।

पद्मा पद्मालया सम्पद रमा श्री पद्मधारिणी॥19


द्वादशैतानि नामनि लक्ष्मी संपूज्य य: पठेत्

स्थिरा लक्ष्मी भवेत् तस्य पुत्रादिभि: सह॥20


आर्द्रा यः करिणीं यष्टिंसुवर्णां हेममालिनीम् ।

सूर्यां हिरण्मयीं लक्ष्मींजातवेदो म आवह ॥ 

**********************************

  शंख पूजन मंत्र 

त्वं पुरा सागरोत्पन्न विष्णुना विधृत: करे ।

देवैश्चपूजितः सर्वथौ पाञ्चजन्य नमोऽस्तु ते ॥

*****************************

ॐ सरस्वती महाभागे विद्ये कमललोचने।

विद्यारूपे विशालाक्षी विद्यां देहि नमोस्तुते ॥21


ॐ बुद्धिं देहि यशो देहि कवित्वं देहि देहि मे।

मूढत्वं च हरेद्देवि त्राहि मां शरणागतम्।।22


या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता,

या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना ।

या ब्रह्माच्युत शंकरप्रभृतिभिर्देवैः सदा वन्दिता,

सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा ॥23॥


शुक्लां ब्रह्मविचार सार परमामाद्यां जगद्व्यापिनीं,

वीणा-पुस्तक-धारिणीमभयदां जाड्यान्धकारापहाम्‌ ।

हस्ते स्फटिकमालिकां विदधतीं पद्मासने संस्थिताम्‌,

वन्दे तां परमेश्वरीं भगवतीं बुद्धिप्रदां शारदाम्‌ ॥24॥


यदक्षरं पदं भ्रष्टं मात्राहीनं च यद्भवेत ।

तत्सर्वं क्षम्यतां देवि प्रसीद परमेश्वरि ।।25

************************************

ॐ आदिदेव नमस्तुभ्यं  प्रसीद मम  भास्कर ।

दिवाकर नमस्तुभ्यं प्रभाकर नमोऽस्तु ते॥26


ॐ नमः सूर्याय शान्ताय सर्वरोग निवारिणे

 आयुररोग्य मैस्वैर्यं देहि देवः जगत्पते ||27


ॐ देवानां च ऋषीणां च गुरुं का चनसन्निभम ।

 बुद्धि भूतं त्रिलोकेशं तं नमामि बृहस्पितम ।।28

********************************************************

श्री गुरुवे नम:

ॐ "गुरुर्ब्रह्मा गुरुर्विष्णुः, गुरुर्देवो महेश्वरः। 

गुरु साक्षात् परब्रह्म, तस्मै श्री गुरुवे नमः।।"


ॐ अखंड मंडलाकारं व्याप्तम येन चराचरम। 

तत्पदं दर्शितं येन तस्मै श्री गुरवे नमः।। 30

श्री सीतानाथ समारम्भां,
श्री रामानन्दाचार्य मध्यमाम्।
अस्मदाचार्य पर्यन्तां
वन्दे श्री गुरू परम्पराम् ।।

अज्ञान तिमिरान्धस्य ज्ञानाञ्जन शलाकया।
चक्षुरुन्मीलितं येन तस्मै श्री गुरवे नमः।।

ध्यान मूलं गुरु मूर्ति पूजा मूलं गुरु पदम्।
मंत्र मूलं गुरु वाक्यं मोक्ष मूलं गुरु कृपा॥

**************************************************************


ऊँ ब्रह्मा मुरारी त्रिपुरांतकारी भानु: शशि भूमि सुतो बुधश्च।

 गुरुश्च शुक्र शनि राहु केतव सर्वे ग्रहा शांति करा भवंतु।।31

शिव स्तुति

********************************

ॐ कर्पूरगौंर करुणावतार संसारसार भुजगेन्द्रहारम.

सदा वसंत हर्दियारविन्द, भव भवानीसहित नमामि.॥32


ॐ नागेन्द्रहाराय त्रिलोचनाय, भस्माङ्गरागाय महेश्वराय ।

नित्याय शुद्धाय दिगम्बराय, तस्मै न काराय नमः शिवाय ॥33


ॐ सूर्यचन्द्राग्निनेत्राय नमः कैलासवासिने ।

सच्चिदानन्दरूपाय प्रमथेशाय मङ्गलम् ॥34


ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् |

उर्वारुकमिव बन्धनान् मृत्योर्मुक्षीय मामृतात् ॥35 ऋग्वेद


ॐकारं बिन्दुसंयुक्तं नित्यं ध्यायन्ति योगिन : ।

कामदं मोक्षदं चैव  ॐकाराय नमो नम :॥36


ॐ त्रिलोकेशं नीलकण्ठं गंगाधरं सदाशिवम्

मृत्युञ्जयं महादेवं नमामि  तं  शंकरम् ।।37

ॐ वन्दे देव उमापतिं सुरगुरुं, वन्दे जगत्कारणम् ।
वन्दे पन्नगभूषणं मृगधरं, वन्दे पशूनां पतिम् ॥
वन्दे सूर्य शशांक वह्नि नयनं, वन्दे मुकुन्दप्रियम् ।
वन्दे भक्त जनाश्रयं च वरदं, वन्दे शिवंशंकरम् ॥

ॐ भवानीशङ्करौ वन्दे श्रद्धाविश्वासरूपिणौ।

याभ्यां विना न पश्यन्ति सिद्धाःस्वान्तःस्थमीश्वरम्॥


ॐ वन्दे बोधमयं नित्यं गुरुं शङ्कररूपिणम् ।

यमाश्रितो हि वक्रोऽपि चन्द्रः सर्वत्र वन्द्यते ॥

सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम् ।
उज्जयिन्यां महाकालम्ॐकारममलेश्वरम् ॥

परल्यां वैद्यनाथं च डाकिन्यां भीमाशंकरम् ।
सेतुबंधे तु रामेशं नागेशं दारुकावने ॥

वाराणस्यां तु विश्वेशं त्र्यंबकं गौतमीतटे ।
हिमालये तु केदारम् घुश्मेशं च शिवालये ॥

एतानि ज्योतिर्लिङ्गानि सायं प्रातः पठेन्नरः ।
सप्तजन्मकृतं पापं स्मरणेन विनश्यति ॥

*******************************

कुबेर मंत्र :

ॐ यक्षाय कुबेराय वैश्रवणाय धनधान्याधिपतये

धनधान्यसमृद्धिं मे देहि दापय स्वाहा॥38

*****************************

नमो नमस्ते स्फटिक प्रभाय सुश्वेतहाराय सुमंगलाय।
सुपाशहस्ताय झषासनाय जलाधनाथाय नमो नमस्ते॥

*******************************

॥ विष्णु जी के मंत्र ॥

ॐ नमोः भगवते वासुदेवाय॥

ॐ लक्ष्मी नारायणाभ्यां नमः

ॐ मङ्गलम् भगवान विष्णुः, मङ्गलम् गरुणध्वजः।

मङ्गलम् पुण्डरी काक्षः, मङ्गलाय तनो हरिः॥39


शान्ताकारं भुजंगशयनं पद्मनाभं सुरेशं

विश्वाधारं गगन सदृशं मेघवर्ण शुभांगम् ।

लक्ष्मीकांत कमलनयनं योगिभिर्ध्यानगम्यं

वन्दे विष्णु भवभयहरं सर्व लौकेक नाथम् ॥40


ॐ भूरिदा भूरि देहिनो, मा दभ्रं भूर्या भर। भूरि घेदिन्द्र दित्ससि।
ॐ भूरिदा त्यसि श्रुत: पुरूत्रा शूर वृत्रहन्। आ नो भजस्व राधसि।।

ॐ तदेव लग्नं सुदिनं तदेव ताराबलं चन्द्रबलं तदेव ।

विद्याबलं दैवबलं तदेव लक्ष्मीपते तेंऽघ्रियुगं स्मरामि ॥41


स शङ्ख चक्रं सकिरीट कुण्डलं  सपीतवस्त्रं सरशिरुहेक्षणं | 

संहारवक्षः स्थलकौस्तुभ श्रियं  नमामि विष्णुं शिरसा चतुर्भुजं || 42 

ॐ ह्रीं कार्तविर्यार्जुनो नाम राजा बाहु सहस्त्रवान।
यस्य स्मरेण मात्रेण ह्रतं नष्टं च लभ्यते।।

ऊँ नारायणाय विद्महे।
वासुदेवाय धीमहि।
तन्नो विष्णु प्रचोदयात्।।

ॐ त्वमेव माता च पिता त्वमेव, त्वमेव बन्धुश्च संखा त्वमेव.

त्वमेव विद्या द्रविणं त्वमेव, त्वमेव सर्व मम देव देव॥43

ॐश्रीराम वंदनाॐॐ

लोकाभिराम रणरंगधीर, राजीवनेत्रं रघुवंशनाथम्

कारुप्यरूप करुणाकरत, श्री रामचन्द्र शरण प्रपधो॥44


नीलाम्बुजश्यामल कोमलांग,सीतासमारोपितवामभागम

पाणौ महासायकचारुचाप, नमामिरामं रघुवंशनाथम्॥45


रामाय रामभद्राय रामचंद्राय वेधसे ।

रघुनाथाय नाथाय सीताया: पतये नम: ॥46


राम रामेति रामेति रमे रामे मनोरमे ।

सहस्रनाम तत्तुल्यं रामनाम वरानने ।।47

एक श्लोकी रामायण

श्रीरामाष्टकः

हे  रामा  पुरुषोत्तमा नरहरे  नारायणा  केशवा। 

गोविंदा गरुड़ध्वजा गुणनिधे दामोदरा माधवा।। 

हे कृष्ण   कमलापते  यदुपते  सीतापते श्रीपते। 

वैकुण्ठाधिपते चराचरपते लक्ष्मीपते पाहिमाम।।

एक श्लोकी रामायण

ॐ आदौ रामतपोवनादि गमनं हत्वा मृगं कांचनम्।
वैदेही हरणं जटायु मरणं सुग्रीवसम्भाषणम्॥
बालीनिर्दलनं समुद्रतरणं लंकापुरीदाहनम्।

पश्चाद्रावण कुम्भकर्णहननं एतद्घि श्री रामायणम्॥

सीताराम गुण ग्राम पुण्यारण्य विहारिणौ।
वन्दे विशुद्ध विज्ञानौ कवीश्वरकपीश्वरौ।।

अपि स्वर्णमयी लङ्का न मे लक्ष्मण रोचते ।

जननी जन्मभूमिश्च स्वर्गादपि गरीयसी ॥

अतिथि पूज्य प्रियतम पुरारि के।
कामद धन दारिद दवारि के।।

जिमि सरिता सागर महुँ जाही। जद्यपि ताहि कामना नाहीं।।
तिमि सुख संपति बिनहिं बोलाएँ। धरमसील पहिं जाहिं सुभाएँ।।

ॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐ

॥ श्री हनुमंत स्तुति ॥

ॐ हनुमते नमः |

ॐ मनोजवं मारुत तुल्यवेगं, जितेन्द्रियं, बुद्धिमतां वरिष्ठम् ॥

वातात्मजं वानरयुथ मुख्यं, श्रीरामदुतं शरणम प्रपद्धे ॥49


अतुलित बलधामं हैम शैलाभदेहं, दनुजवन कृशानु ज्ञानिनामगर्गन्यम ।

सकलगुण निधानं वानराणाधीशम, रघुपतिप्रियभक्त वात जात नमामि ॥50


ॐ अञ्जना-नन्दनं वीरं जानकी-शोकनाशनं

कपीशं-अक्ष हन्तारं वन्दे लङ्का-भयङ्करम् ॥51

****************************

ॐ मूकं करोति वाचालं पंगुं लंघयते गिरिम्‌।

यत्कृपा तमहं वन्दे परमानन्द माधवम्‌॥57


ॐ नमो ब्रह्मण्य देवाय गौ ब्राह्मण हिताय च ।

जगद्विताय कृष्णाय गोविन्दाय नमो नमः ।।58


ॐ कृष्णाय वासुदेवाय हरये परमात्मने ।।

 प्रणतः क्लेशनाशाय गोविंदाय नमो नमः।।59


वसुदेवसुतं देवं कंसचाणूरमर्दनम्।

 देवकीपरमानन्दं कृष्णं वन्दे जगद्गुरुम्॥60


ॐसच्चिदानंद रूपाय विश्वोत्पच्यादि हेतवे।

तापत्रयविनाशाय श्री कृष्णाय वयं नुम:।।'61

नमः कमलनाभाय नमस्ते जलशायिने । नमस्ते केशवानन्त वासुदेव नमोऽस्तुते ।।

वृन्दावनेश्वरी राधा कृष्णो वृन्दावनेश्वरः। 

जीवनेन धने नित्यं राधाकृष्णगतिर्मम ॥62


ॐ नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।

देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ।।63

व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे |

नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः ||

यदा यदा हि धर्मस्य ग्लानिर्भवति भारत।

अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥४-७॥*64


परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।

धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥४-८॥*65

नाहं वसामि वैकुंठे योगिनां हृदये न च |
मद्भक्ता यत्र गायन्ति तत्र तिष्ठामि नारद ! || 66

*************************************

ॐ समुद्र वसने देवी पर्वत स्तन मंडिते।
विष्णु पत्नी नमस्तुभ्यं पाद स्पर्शं क्षमश्वमेव॥

यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः

 यत्रैतास्तु न पूज्यन्ते सर्वास्तत्राफलाः क्रियाः॥66


अयं निजः परोवेति गणना लघुचेतसाम् ।

 उदारचरितानां तु वसुधैवकुटुम्बकम् ॥67(महोपनिषद्, अध्याय ६, मंत्र ७१):

ॐ सूर्य विष्णु शिवाशंभुविघ्नराजाभिधान् सुरान्।

एकरूपान् सदा वन्दे सुखसन्दोहसिद्धये ॥69

===========================

ऋण-मोचक मंगल स्तोत्र

मंगलो   भूमिपुत्रश्च  ऋणहर्ता   धनप्रदः।
स्थिरासनो  महाकायः सर्वकर्मावरोधकः।१|

लोहितो लोहिताक्षश्च सामगानां कृपाकरः। 
धरात्मजः कुजो भौमो भूतिदो भूमिनन्दनः।२|

अङ्गारको   यमश्चैव    सर्वरोगापहारकः।
वृष्टिकर्ता च  भर्ता च  सर्वकामफलप्रदः।३|

एतानि कुजनामानि नित्यं यः श्रध्या पठेत्।
ऋणं न जायते तस्य धनं शीघ्रंवाप्नुयात् |४|

धरणीगर्भसंभूतं  विद्युत्कान्ति   सम्प्रभम् |
कुमारं शक्तिहस्तं च मङ्गलं प्रणमाम्यहम् |५|

स्तोत्रमंगारकस्यैतत्पठनीयं    सदा  नृभिः |
न तेषां भौमजा पीडा स्वल्पापि भवति क्वचित् |६|

अङ्गारक महाभाग भगवन्भक्तवत्सल |
त्वां    नमामिन्माशेषमृन्माशुविनाशय |७|

ऋण रोगादिदारिद्रयं वाचान्ये चापमृत्यवः |
 भयक्लेश मनस्तापानश्यन्तु मम सर्वदा |८|

अतिवक्र   दुराराध्य    भोगमुक्तजितात्मनः |
तुष्टो ददासि साम्राज्यं रुष्टो हरसि तत्क्षणात् |९|

विरन्चिशक्रविष्णुनां मनुष्याणां तु  का कथा |
तेन  त्वं  सर्वसत्वेन  महाराजो  महाबलः |१०|

पुत्रान्देहि धनं देहि त्वामस्मि शरणं गतः |
ऋण  दारिद्र्य दुःखेन हरणं च  भयात्ततः |११|

एभिर्द्वादशभि श्लोकैर्यस्तौति च धरासुतम् |
महतीं   श्रियमाप्नोति   ह्यपरे   धन्दोयुवा |१२|

===<<<O>>>===
(स्कंदपुराण से)

ॐ अयोध्या मथुरा माया काशी कांची अवंतिका।

पुरी द्वारावती चैव सप्तैता मोक्षदायिकाः॥72

पुण्यश्लोको नलो राजा पुण्यश्लोको युधिष्ठिरः ।
पुण्यश्लोको विदेहश्च पुण्यश्लोको जनार्दनः ।। 

अश्वत्थामा बलिर्व्यासो हनूमांश्च विभीषण:।

कृप: परशुरामश्च सप्तएतै चिरजीविन:॥73

सप्तैतान् संस्मरेन्नित्यं मार्कण्डेयमथाष्टमम्।

जीवेद्वर्षशतं सोपि सर्वव्याधिविवर्जित।।74

अहिल्या द्रौपदी सीता तारा मन्दोदरी तथा ।
पञ्चकं ना स्मरेन्नित्यं महापातकनाशनम् ।। 

ॐ श्री शनिदेवाय: नमों नमः|
ॐ श्री शनिदेवाय: शान्ति भवः|
ॐ श्री शनिदेवाय: शुभम फलः|
ॐ श्री शनिदेवाय: फलः प्राप्ति फलः|

नीलांजनसमाभासं रविपुत्रं यमाग्रजम्‌।
छायामार्तण्ड सम्भूतं तं नमामि शनैश्चरम्‌।

***********॥ स्वस्तिवाचनम् ॥***********

ॐ गणानां त्वा गणपति गुंग हवामहे प्रियाणां त्वा प्रियपति गुंग  हवामहे निधीनां त्वा निधिपति गुंग  हवामहे वसो मम । आहमजानि गर्भधमा त्वमजासि गर्भधम् ॥ 23.19

ॐ आ नो भद्राः क्रतवो यन्तु विश्वतोऽदब्धासो अपरीतास उद्भिदः।

 देवा नोयथा सदमिद् वृधे असन्नप्रायुवो रक्षितारो दिवेदिवे॥75


ॐस्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः। 

स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥76

ॐ पयः पृथिव्यां पय ऽ ओषधीषु पयो दिव्यन्तरिक्षे पयो धाः । पयस्वतीः प्रदिशः सन्तु मह्यम् ॥-18.36

ॐ अग्निर्देवता वातो देवता सूर्यो देवता चन्द्रमा देवता वसवो देवता रुद्रा देवता Sदित्या देवता मरुतो देवता विश्वेदेवा देवता बृहस्पतिर्देवतेन्द्रो देवता वरुणो देवता ॥ 

ॐ विश्वानि देव सवितर्दुरितानि परा सुव । यद्भद्रं तन्न ऽ आ सुव । ॐ शान्तिः शान्तिः शान्तिः || सर्वारिष्टसुशान्तिर्भवतु 1-30.3

ॐ सर्वे भवन्तु सुखिनः । सर्वे सन्तु निरामयाः ।

सर्वे भद्राणि पश्यन्तु । मा कश्चित् दुःख भाग्भवेत् ॥77

ॐ शान्तिः शान्तिः शान्तिः॥


ॐ काले वर्षतु पर्जन्यः पृथिवी शस्यशालिनी।

देशोऽयं क्षोभरहितो ब्राह्मणाः सन्तु निर्भयाः।।78


ॐ अपुत्राः पुत्रिणः सन्तु पुत्रिणः सन्तु पौत्रिणः।

अधनाः सधनाः सन्तु जीवन्तु शरदां शतम्।।79


यत्र गत्वा न शौचन्ति न व्थन्ति चरन्ति वा।

तदहं स्थानमन्यतं मार्गदिष्यामि केवलम्।।80


शांति पाठ

ऊँ पूर्णमदः पूर्णमिदं पूर्णात्‌ पूर्णमुदच्यते।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते॥

ॐ द्यौ: शान्तिरन्तरिक्ष (गुँ) शान्ति:,
पृथिवी शान्तिराप: शान्तिरोषधय: शान्ति:।
वनस्पतय: शान्तिर्विश्वे देवा: शान्तिर्ब्रह्म शान्ति:,
सर्व (गुँ) शान्ति:, शान्तिरेव शान्ति:, सा मा शान्तिरेधि॥ 

॥ॐ शान्ति: शान्ति: शान्ति:॥

आवाहनं न जानामि न जानामि विसर्जनम्।

पूजां चैव न जानामि क्षमस्व परमेश्वर॥83

मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वरः।

यत्पूजितं मया देव परिपूर्णं तदस्तु मे।।84

************* *****************

***************************

रक्षा सूत्रः मौली बाँधें

ॐ येन बद्धो बलिराजा दानवेन्द्रो महाबल ।

तेन त्वां प्रतिबध्नामि रक्षे माचल माचल ।।87

ॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐ